Ganam
Radha By Anil Sahasrabuddhe
Radha By Anil Sahasrabuddhe
Couldn't load pickup availability
गृहे राधा वने राधा राधा पृष्ठे पुरः स्थिता ।
यत्र यत्र स्थिता राधा राधा नेत्रे हृदि स्थिता ॥1॥
जिह्वा राधा श्रुतौ राधा राधा नेत्रे हृदि स्थिता ।
सर्वांगव्यापिनी राधा राधैवाराध्यते मया ॥2॥
पूजा राधा जपो राधा राधिका चाभिवन्दने ।
स्मृतौ राधा शिरो राधा राधैवाराध्यते मया ॥3॥
गाने राधा गुणे राधा राधिका भोजने गतौ ।
रात्रौ राधा दिवा राधा राधैवाराध्यते मया ॥4॥
माधुर्ये मधुरा राधा महत्त्वे राधिका गुरुः ।
सौन्दर्ये सुन्दरी राधा राधैवाराध्यते मया ॥5॥
राधा रससुधासिन्धु राधा सौभाग्यमंजरी ।
राधा वज्रांगनामुख्या राधैवारा
राधा पद्मानना पद्मा पद्मोद्भवसुपूजिता ।
पद्मे विवेचिते राधा राधैवाराध्यते मया ॥7॥
राधा कृष्णात्मिका नित्यं कृष्णो राधात्मको ध्रुवम् ।
वृन्दावनेश्वरी राधा राधैवाराध्यते मया ॥8॥
जिह्वाग्रे राधिकानाम
Share

Subscribe to our emails
Be the first to know about new collections and exclusive offers.